Declension table of ?varaparṇākhya

Deva

MasculineSingularDualPlural
Nominativevaraparṇākhyaḥ varaparṇākhyau varaparṇākhyāḥ
Vocativevaraparṇākhya varaparṇākhyau varaparṇākhyāḥ
Accusativevaraparṇākhyam varaparṇākhyau varaparṇākhyān
Instrumentalvaraparṇākhyena varaparṇākhyābhyām varaparṇākhyaiḥ varaparṇākhyebhiḥ
Dativevaraparṇākhyāya varaparṇākhyābhyām varaparṇākhyebhyaḥ
Ablativevaraparṇākhyāt varaparṇākhyābhyām varaparṇākhyebhyaḥ
Genitivevaraparṇākhyasya varaparṇākhyayoḥ varaparṇākhyānām
Locativevaraparṇākhye varaparṇākhyayoḥ varaparṇākhyeṣu

Compound varaparṇākhya -

Adverb -varaparṇākhyam -varaparṇākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria