Declension table of ?varapakṣīya

Deva

MasculineSingularDualPlural
Nominativevarapakṣīyaḥ varapakṣīyau varapakṣīyāḥ
Vocativevarapakṣīya varapakṣīyau varapakṣīyāḥ
Accusativevarapakṣīyam varapakṣīyau varapakṣīyān
Instrumentalvarapakṣīyeṇa varapakṣīyābhyām varapakṣīyaiḥ varapakṣīyebhiḥ
Dativevarapakṣīyāya varapakṣīyābhyām varapakṣīyebhyaḥ
Ablativevarapakṣīyāt varapakṣīyābhyām varapakṣīyebhyaḥ
Genitivevarapakṣīyasya varapakṣīyayoḥ varapakṣīyāṇām
Locativevarapakṣīye varapakṣīyayoḥ varapakṣīyeṣu

Compound varapakṣīya -

Adverb -varapakṣīyam -varapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria