Declension table of ?varapakṣiṇī

Deva

FeminineSingularDualPlural
Nominativevarapakṣiṇī varapakṣiṇyau varapakṣiṇyaḥ
Vocativevarapakṣiṇi varapakṣiṇyau varapakṣiṇyaḥ
Accusativevarapakṣiṇīm varapakṣiṇyau varapakṣiṇīḥ
Instrumentalvarapakṣiṇyā varapakṣiṇībhyām varapakṣiṇībhiḥ
Dativevarapakṣiṇyai varapakṣiṇībhyām varapakṣiṇībhyaḥ
Ablativevarapakṣiṇyāḥ varapakṣiṇībhyām varapakṣiṇībhyaḥ
Genitivevarapakṣiṇyāḥ varapakṣiṇyoḥ varapakṣiṇīnām
Locativevarapakṣiṇyām varapakṣiṇyoḥ varapakṣiṇīṣu

Compound varapakṣiṇi - varapakṣiṇī -

Adverb -varapakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria