Declension table of ?varapakṣa

Deva

MasculineSingularDualPlural
Nominativevarapakṣaḥ varapakṣau varapakṣāḥ
Vocativevarapakṣa varapakṣau varapakṣāḥ
Accusativevarapakṣam varapakṣau varapakṣān
Instrumentalvarapakṣeṇa varapakṣābhyām varapakṣaiḥ varapakṣebhiḥ
Dativevarapakṣāya varapakṣābhyām varapakṣebhyaḥ
Ablativevarapakṣāt varapakṣābhyām varapakṣebhyaḥ
Genitivevarapakṣasya varapakṣayoḥ varapakṣāṇām
Locativevarapakṣe varapakṣayoḥ varapakṣeṣu

Compound varapakṣa -

Adverb -varapakṣam -varapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria