Declension table of ?varapāṇḍya

Deva

MasculineSingularDualPlural
Nominativevarapāṇḍyaḥ varapāṇḍyau varapāṇḍyāḥ
Vocativevarapāṇḍya varapāṇḍyau varapāṇḍyāḥ
Accusativevarapāṇḍyam varapāṇḍyau varapāṇḍyān
Instrumentalvarapāṇḍyena varapāṇḍyābhyām varapāṇḍyaiḥ varapāṇḍyebhiḥ
Dativevarapāṇḍyāya varapāṇḍyābhyām varapāṇḍyebhyaḥ
Ablativevarapāṇḍyāt varapāṇḍyābhyām varapāṇḍyebhyaḥ
Genitivevarapāṇḍyasya varapāṇḍyayoḥ varapāṇḍyānām
Locativevarapāṇḍye varapāṇḍyayoḥ varapāṇḍyeṣu

Compound varapāṇḍya -

Adverb -varapāṇḍyam -varapāṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria