Declension table of ?varapaṇḍita

Deva

MasculineSingularDualPlural
Nominativevarapaṇḍitaḥ varapaṇḍitau varapaṇḍitāḥ
Vocativevarapaṇḍita varapaṇḍitau varapaṇḍitāḥ
Accusativevarapaṇḍitam varapaṇḍitau varapaṇḍitān
Instrumentalvarapaṇḍitena varapaṇḍitābhyām varapaṇḍitaiḥ
Dativevarapaṇḍitāya varapaṇḍitābhyām varapaṇḍitebhyaḥ
Ablativevarapaṇḍitāt varapaṇḍitābhyām varapaṇḍitebhyaḥ
Genitivevarapaṇḍitasya varapaṇḍitayoḥ varapaṇḍitānām
Locativevarapaṇḍite varapaṇḍitayoḥ varapaṇḍiteṣu

Compound varapaṇḍita -

Adverb -varapaṇḍitam -varapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria