Declension table of ?varaniścaya

Deva

MasculineSingularDualPlural
Nominativevaraniścayaḥ varaniścayau varaniścayāḥ
Vocativevaraniścaya varaniścayau varaniścayāḥ
Accusativevaraniścayam varaniścayau varaniścayān
Instrumentalvaraniścayena varaniścayābhyām varaniścayaiḥ varaniścayebhiḥ
Dativevaraniścayāya varaniścayābhyām varaniścayebhyaḥ
Ablativevaraniścayāt varaniścayābhyām varaniścayebhyaḥ
Genitivevaraniścayasya varaniścayayoḥ varaniścayānām
Locativevaraniścaye varaniścayayoḥ varaniścayeṣu

Compound varaniścaya -

Adverb -varaniścayam -varaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria