Declension table of ?varanimantraṇa

Deva

NeuterSingularDualPlural
Nominativevaranimantraṇam varanimantraṇe varanimantraṇāni
Vocativevaranimantraṇa varanimantraṇe varanimantraṇāni
Accusativevaranimantraṇam varanimantraṇe varanimantraṇāni
Instrumentalvaranimantraṇena varanimantraṇābhyām varanimantraṇaiḥ
Dativevaranimantraṇāya varanimantraṇābhyām varanimantraṇebhyaḥ
Ablativevaranimantraṇāt varanimantraṇābhyām varanimantraṇebhyaḥ
Genitivevaranimantraṇasya varanimantraṇayoḥ varanimantraṇānām
Locativevaranimantraṇe varanimantraṇayoḥ varanimantraṇeṣu

Compound varanimantraṇa -

Adverb -varanimantraṇam -varanimantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria