Declension table of ?varamukhī

Deva

FeminineSingularDualPlural
Nominativevaramukhī varamukhyau varamukhyaḥ
Vocativevaramukhi varamukhyau varamukhyaḥ
Accusativevaramukhīm varamukhyau varamukhīḥ
Instrumentalvaramukhyā varamukhībhyām varamukhībhiḥ
Dativevaramukhyai varamukhībhyām varamukhībhyaḥ
Ablativevaramukhyāḥ varamukhībhyām varamukhībhyaḥ
Genitivevaramukhyāḥ varamukhyoḥ varamukhīṇām
Locativevaramukhyām varamukhyoḥ varamukhīṣu

Compound varamukhi - varamukhī -

Adverb -varamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria