Declension table of ?varalakṣmīvratakathā

Deva

FeminineSingularDualPlural
Nominativevaralakṣmīvratakathā varalakṣmīvratakathe varalakṣmīvratakathāḥ
Vocativevaralakṣmīvratakathe varalakṣmīvratakathe varalakṣmīvratakathāḥ
Accusativevaralakṣmīvratakathām varalakṣmīvratakathe varalakṣmīvratakathāḥ
Instrumentalvaralakṣmīvratakathayā varalakṣmīvratakathābhyām varalakṣmīvratakathābhiḥ
Dativevaralakṣmīvratakathāyai varalakṣmīvratakathābhyām varalakṣmīvratakathābhyaḥ
Ablativevaralakṣmīvratakathāyāḥ varalakṣmīvratakathābhyām varalakṣmīvratakathābhyaḥ
Genitivevaralakṣmīvratakathāyāḥ varalakṣmīvratakathayoḥ varalakṣmīvratakathānām
Locativevaralakṣmīvratakathāyām varalakṣmīvratakathayoḥ varalakṣmīvratakathāsu

Adverb -varalakṣmīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria