Declension table of ?varalakṣmīpūjā

Deva

FeminineSingularDualPlural
Nominativevaralakṣmīpūjā varalakṣmīpūje varalakṣmīpūjāḥ
Vocativevaralakṣmīpūje varalakṣmīpūje varalakṣmīpūjāḥ
Accusativevaralakṣmīpūjām varalakṣmīpūje varalakṣmīpūjāḥ
Instrumentalvaralakṣmīpūjayā varalakṣmīpūjābhyām varalakṣmīpūjābhiḥ
Dativevaralakṣmīpūjāyai varalakṣmīpūjābhyām varalakṣmīpūjābhyaḥ
Ablativevaralakṣmīpūjāyāḥ varalakṣmīpūjābhyām varalakṣmīpūjābhyaḥ
Genitivevaralakṣmīpūjāyāḥ varalakṣmīpūjayoḥ varalakṣmīpūjānām
Locativevaralakṣmīpūjāyām varalakṣmīpūjayoḥ varalakṣmīpūjāsu

Adverb -varalakṣmīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria