Declension table of ?varalakṣmīmāhātmya

Deva

NeuterSingularDualPlural
Nominativevaralakṣmīmāhātmyam varalakṣmīmāhātmye varalakṣmīmāhātmyāni
Vocativevaralakṣmīmāhātmya varalakṣmīmāhātmye varalakṣmīmāhātmyāni
Accusativevaralakṣmīmāhātmyam varalakṣmīmāhātmye varalakṣmīmāhātmyāni
Instrumentalvaralakṣmīmāhātmyena varalakṣmīmāhātmyābhyām varalakṣmīmāhātmyaiḥ
Dativevaralakṣmīmāhātmyāya varalakṣmīmāhātmyābhyām varalakṣmīmāhātmyebhyaḥ
Ablativevaralakṣmīmāhātmyāt varalakṣmīmāhātmyābhyām varalakṣmīmāhātmyebhyaḥ
Genitivevaralakṣmīmāhātmyasya varalakṣmīmāhātmyayoḥ varalakṣmīmāhātmyānām
Locativevaralakṣmīmāhātmye varalakṣmīmāhātmyayoḥ varalakṣmīmāhātmyeṣu

Compound varalakṣmīmāhātmya -

Adverb -varalakṣmīmāhātmyam -varalakṣmīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria