Declension table of ?varalabdha

Deva

NeuterSingularDualPlural
Nominativevaralabdham varalabdhe varalabdhāni
Vocativevaralabdha varalabdhe varalabdhāni
Accusativevaralabdham varalabdhe varalabdhāni
Instrumentalvaralabdhena varalabdhābhyām varalabdhaiḥ
Dativevaralabdhāya varalabdhābhyām varalabdhebhyaḥ
Ablativevaralabdhāt varalabdhābhyām varalabdhebhyaḥ
Genitivevaralabdhasya varalabdhayoḥ varalabdhānām
Locativevaralabdhe varalabdhayoḥ varalabdheṣu

Compound varalabdha -

Adverb -varalabdham -varalabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria