Declension table of ?varaghaṇṭikā

Deva

FeminineSingularDualPlural
Nominativevaraghaṇṭikā varaghaṇṭike varaghaṇṭikāḥ
Vocativevaraghaṇṭike varaghaṇṭike varaghaṇṭikāḥ
Accusativevaraghaṇṭikām varaghaṇṭike varaghaṇṭikāḥ
Instrumentalvaraghaṇṭikayā varaghaṇṭikābhyām varaghaṇṭikābhiḥ
Dativevaraghaṇṭikāyai varaghaṇṭikābhyām varaghaṇṭikābhyaḥ
Ablativevaraghaṇṭikāyāḥ varaghaṇṭikābhyām varaghaṇṭikābhyaḥ
Genitivevaraghaṇṭikāyāḥ varaghaṇṭikayoḥ varaghaṇṭikānām
Locativevaraghaṇṭikāyām varaghaṇṭikayoḥ varaghaṇṭikāsu

Adverb -varaghaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria