Declension table of ?varaghaṇṭī

Deva

FeminineSingularDualPlural
Nominativevaraghaṇṭī varaghaṇṭyau varaghaṇṭyaḥ
Vocativevaraghaṇṭi varaghaṇṭyau varaghaṇṭyaḥ
Accusativevaraghaṇṭīm varaghaṇṭyau varaghaṇṭīḥ
Instrumentalvaraghaṇṭyā varaghaṇṭībhyām varaghaṇṭībhiḥ
Dativevaraghaṇṭyai varaghaṇṭībhyām varaghaṇṭībhyaḥ
Ablativevaraghaṇṭyāḥ varaghaṇṭībhyām varaghaṇṭībhyaḥ
Genitivevaraghaṇṭyāḥ varaghaṇṭyoḥ varaghaṇṭīnām
Locativevaraghaṇṭyām varaghaṇṭyoḥ varaghaṇṭīṣu

Compound varaghaṇṭi - varaghaṇṭī -

Adverb -varaghaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria