Declension table of ?varaghaṇṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varaghaṇṭaḥ | varaghaṇṭau | varaghaṇṭāḥ |
Vocative | varaghaṇṭa | varaghaṇṭau | varaghaṇṭāḥ |
Accusative | varaghaṇṭam | varaghaṇṭau | varaghaṇṭān |
Instrumental | varaghaṇṭena | varaghaṇṭābhyām | varaghaṇṭaiḥ |
Dative | varaghaṇṭāya | varaghaṇṭābhyām | varaghaṇṭebhyaḥ |
Ablative | varaghaṇṭāt | varaghaṇṭābhyām | varaghaṇṭebhyaḥ |
Genitive | varaghaṇṭasya | varaghaṇṭayoḥ | varaghaṇṭānām |
Locative | varaghaṇṭe | varaghaṇṭayoḥ | varaghaṇṭeṣu |