Declension table of ?varaghaṇṭa

Deva

MasculineSingularDualPlural
Nominativevaraghaṇṭaḥ varaghaṇṭau varaghaṇṭāḥ
Vocativevaraghaṇṭa varaghaṇṭau varaghaṇṭāḥ
Accusativevaraghaṇṭam varaghaṇṭau varaghaṇṭān
Instrumentalvaraghaṇṭena varaghaṇṭābhyām varaghaṇṭaiḥ varaghaṇṭebhiḥ
Dativevaraghaṇṭāya varaghaṇṭābhyām varaghaṇṭebhyaḥ
Ablativevaraghaṇṭāt varaghaṇṭābhyām varaghaṇṭebhyaḥ
Genitivevaraghaṇṭasya varaghaṇṭayoḥ varaghaṇṭānām
Locativevaraghaṇṭe varaghaṇṭayoḥ varaghaṇṭeṣu

Compound varaghaṇṭa -

Adverb -varaghaṇṭam -varaghaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria