Declension table of ?varadattā

Deva

FeminineSingularDualPlural
Nominativevaradattā varadatte varadattāḥ
Vocativevaradatte varadatte varadattāḥ
Accusativevaradattām varadatte varadattāḥ
Instrumentalvaradattayā varadattābhyām varadattābhiḥ
Dativevaradattāyai varadattābhyām varadattābhyaḥ
Ablativevaradattāyāḥ varadattābhyām varadattābhyaḥ
Genitivevaradattāyāḥ varadattayoḥ varadattānām
Locativevaradattāyām varadattayoḥ varadattāsu

Adverb -varadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria