Declension table of ?varadatta

Deva

NeuterSingularDualPlural
Nominativevaradattam varadatte varadattāni
Vocativevaradatta varadatte varadattāni
Accusativevaradattam varadatte varadattāni
Instrumentalvaradattena varadattābhyām varadattaiḥ
Dativevaradattāya varadattābhyām varadattebhyaḥ
Ablativevaradattāt varadattābhyām varadattebhyaḥ
Genitivevaradattasya varadattayoḥ varadattānām
Locativevaradatte varadattayoḥ varadatteṣu

Compound varadatta -

Adverb -varadattam -varadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria