Declension table of ?varadatta

Deva

MasculineSingularDualPlural
Nominativevaradattaḥ varadattau varadattāḥ
Vocativevaradatta varadattau varadattāḥ
Accusativevaradattam varadattau varadattān
Instrumentalvaradattena varadattābhyām varadattaiḥ varadattebhiḥ
Dativevaradattāya varadattābhyām varadattebhyaḥ
Ablativevaradattāt varadattābhyām varadattebhyaḥ
Genitivevaradattasya varadattayoḥ varadattānām
Locativevaradatte varadattayoḥ varadatteṣu

Compound varadatta -

Adverb -varadattam -varadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria