Declension table of ?varadarājīya

Deva

NeuterSingularDualPlural
Nominativevaradarājīyam varadarājīye varadarājīyāni
Vocativevaradarājīya varadarājīye varadarājīyāni
Accusativevaradarājīyam varadarājīye varadarājīyāni
Instrumentalvaradarājīyena varadarājīyābhyām varadarājīyaiḥ
Dativevaradarājīyāya varadarājīyābhyām varadarājīyebhyaḥ
Ablativevaradarājīyāt varadarājīyābhyām varadarājīyebhyaḥ
Genitivevaradarājīyasya varadarājīyayoḥ varadarājīyānām
Locativevaradarājīye varadarājīyayoḥ varadarājīyeṣu

Compound varadarājīya -

Adverb -varadarājīyam -varadarājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria