Declension table of ?varadarājamūla

Deva

NeuterSingularDualPlural
Nominativevaradarājamūlam varadarājamūle varadarājamūlāni
Vocativevaradarājamūla varadarājamūle varadarājamūlāni
Accusativevaradarājamūlam varadarājamūle varadarājamūlāni
Instrumentalvaradarājamūlena varadarājamūlābhyām varadarājamūlaiḥ
Dativevaradarājamūlāya varadarājamūlābhyām varadarājamūlebhyaḥ
Ablativevaradarājamūlāt varadarājamūlābhyām varadarājamūlebhyaḥ
Genitivevaradarājamūlasya varadarājamūlayoḥ varadarājamūlānām
Locativevaradarājamūle varadarājamūlayoḥ varadarājamūleṣu

Compound varadarājamūla -

Adverb -varadarājamūlam -varadarājamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria