Declension table of ?varadarājamaṅgala

Deva

NeuterSingularDualPlural
Nominativevaradarājamaṅgalam varadarājamaṅgale varadarājamaṅgalāni
Vocativevaradarājamaṅgala varadarājamaṅgale varadarājamaṅgalāni
Accusativevaradarājamaṅgalam varadarājamaṅgale varadarājamaṅgalāni
Instrumentalvaradarājamaṅgalena varadarājamaṅgalābhyām varadarājamaṅgalaiḥ
Dativevaradarājamaṅgalāya varadarājamaṅgalābhyām varadarājamaṅgalebhyaḥ
Ablativevaradarājamaṅgalāt varadarājamaṅgalābhyām varadarājamaṅgalebhyaḥ
Genitivevaradarājamaṅgalasya varadarājamaṅgalayoḥ varadarājamaṅgalānām
Locativevaradarājamaṅgale varadarājamaṅgalayoḥ varadarājamaṅgaleṣu

Compound varadarājamaṅgala -

Adverb -varadarājamaṅgalam -varadarājamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria