Declension table of ?varadanāthācāryasūnu

Deva

MasculineSingularDualPlural
Nominativevaradanāthācāryasūnuḥ varadanāthācāryasūnū varadanāthācāryasūnavaḥ
Vocativevaradanāthācāryasūno varadanāthācāryasūnū varadanāthācāryasūnavaḥ
Accusativevaradanāthācāryasūnum varadanāthācāryasūnū varadanāthācāryasūnūn
Instrumentalvaradanāthācāryasūnunā varadanāthācāryasūnubhyām varadanāthācāryasūnubhiḥ
Dativevaradanāthācāryasūnave varadanāthācāryasūnubhyām varadanāthācāryasūnubhyaḥ
Ablativevaradanāthācāryasūnoḥ varadanāthācāryasūnubhyām varadanāthācāryasūnubhyaḥ
Genitivevaradanāthācāryasūnoḥ varadanāthācāryasūnvoḥ varadanāthācāryasūnūnām
Locativevaradanāthācāryasūnau varadanāthācāryasūnvoḥ varadanāthācāryasūnuṣu

Compound varadanāthācāryasūnu -

Adverb -varadanāthācāryasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria