Declension table of ?varadanātha

Deva

MasculineSingularDualPlural
Nominativevaradanāthaḥ varadanāthau varadanāthāḥ
Vocativevaradanātha varadanāthau varadanāthāḥ
Accusativevaradanātham varadanāthau varadanāthān
Instrumentalvaradanāthena varadanāthābhyām varadanāthaiḥ varadanāthebhiḥ
Dativevaradanāthāya varadanāthābhyām varadanāthebhyaḥ
Ablativevaradanāthāt varadanāthābhyām varadanāthebhyaḥ
Genitivevaradanāthasya varadanāthayoḥ varadanāthānām
Locativevaradanāthe varadanāthayoḥ varadanātheṣu

Compound varadanātha -

Adverb -varadanātham -varadanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria