Declension table of ?varadabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevaradabhaṭṭaḥ varadabhaṭṭau varadabhaṭṭāḥ
Vocativevaradabhaṭṭa varadabhaṭṭau varadabhaṭṭāḥ
Accusativevaradabhaṭṭam varadabhaṭṭau varadabhaṭṭān
Instrumentalvaradabhaṭṭena varadabhaṭṭābhyām varadabhaṭṭaiḥ varadabhaṭṭebhiḥ
Dativevaradabhaṭṭāya varadabhaṭṭābhyām varadabhaṭṭebhyaḥ
Ablativevaradabhaṭṭāt varadabhaṭṭābhyām varadabhaṭṭebhyaḥ
Genitivevaradabhaṭṭasya varadabhaṭṭayoḥ varadabhaṭṭānām
Locativevaradabhaṭṭe varadabhaṭṭayoḥ varadabhaṭṭeṣu

Compound varadabhaṭṭa -

Adverb -varadabhaṭṭam -varadabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria