Declension table of ?varadāśvas

Deva

NeuterSingularDualPlural
Nominativevaradāśvat varadāśuṣī varadāśvāṃsi
Vocativevaradāśvat varadāśuṣī varadāśvāṃsi
Accusativevaradāśvat varadāśuṣī varadāśvāṃsi
Instrumentalvaradāśuṣā varadāśvadbhyām varadāśvadbhiḥ
Dativevaradāśuṣe varadāśvadbhyām varadāśvadbhyaḥ
Ablativevaradāśuṣaḥ varadāśvadbhyām varadāśvadbhyaḥ
Genitivevaradāśuṣaḥ varadāśuṣoḥ varadāśuṣām
Locativevaradāśuṣi varadāśuṣoḥ varadāśvatsu

Compound varadāśvat -

Adverb -varadāśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria