Declension table of ?varadātṛ

Deva

NeuterSingularDualPlural
Nominativevaradātṛ varadātṛṇī varadātṝṇi
Vocativevaradātṛ varadātṛṇī varadātṝṇi
Accusativevaradātṛ varadātṛṇī varadātṝṇi
Instrumentalvaradātṛṇā varadātṛbhyām varadātṛbhiḥ
Dativevaradātṛṇe varadātṛbhyām varadātṛbhyaḥ
Ablativevaradātṛṇaḥ varadātṛbhyām varadātṛbhyaḥ
Genitivevaradātṛṇaḥ varadātṛṇoḥ varadātṝṇām
Locativevaradātṛṇi varadātṛṇoḥ varadātṛṣu

Compound varadātṛ -

Adverb -varadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria