Declension table of ?varadānamayī

Deva

FeminineSingularDualPlural
Nominativevaradānamayī varadānamayyau varadānamayyaḥ
Vocativevaradānamayi varadānamayyau varadānamayyaḥ
Accusativevaradānamayīm varadānamayyau varadānamayīḥ
Instrumentalvaradānamayyā varadānamayībhyām varadānamayībhiḥ
Dativevaradānamayyai varadānamayībhyām varadānamayībhyaḥ
Ablativevaradānamayyāḥ varadānamayībhyām varadānamayībhyaḥ
Genitivevaradānamayyāḥ varadānamayyoḥ varadānamayīnām
Locativevaradānamayyām varadānamayyoḥ varadānamayīṣu

Compound varadānamayi - varadānamayī -

Adverb -varadānamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria