Declension table of ?varadānamaya

Deva

MasculineSingularDualPlural
Nominativevaradānamayaḥ varadānamayau varadānamayāḥ
Vocativevaradānamaya varadānamayau varadānamayāḥ
Accusativevaradānamayam varadānamayau varadānamayān
Instrumentalvaradānamayena varadānamayābhyām varadānamayaiḥ varadānamayebhiḥ
Dativevaradānamayāya varadānamayābhyām varadānamayebhyaḥ
Ablativevaradānamayāt varadānamayābhyām varadānamayebhyaḥ
Genitivevaradānamayasya varadānamayayoḥ varadānamayānām
Locativevaradānamaye varadānamayayoḥ varadānamayeṣu

Compound varadānamaya -

Adverb -varadānamayam -varadānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria