Declension table of ?varadādhīśayajvan

Deva

MasculineSingularDualPlural
Nominativevaradādhīśayajvā varadādhīśayajvānau varadādhīśayajvānaḥ
Vocativevaradādhīśayajvan varadādhīśayajvānau varadādhīśayajvānaḥ
Accusativevaradādhīśayajvānam varadādhīśayajvānau varadādhīśayajvanaḥ
Instrumentalvaradādhīśayajvanā varadādhīśayajvabhyām varadādhīśayajvabhiḥ
Dativevaradādhīśayajvane varadādhīśayajvabhyām varadādhīśayajvabhyaḥ
Ablativevaradādhīśayajvanaḥ varadādhīśayajvabhyām varadādhīśayajvabhyaḥ
Genitivevaradādhīśayajvanaḥ varadādhīśayajvanoḥ varadādhīśayajvanām
Locativevaradādhīśayajvani varadādhīśayajvanoḥ varadādhīśayajvasu

Compound varadādhīśayajva -

Adverb -varadādhīśayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria