Declension table of ?varāroha

Deva

NeuterSingularDualPlural
Nominativevarāroham varārohe varārohāṇi
Vocativevarāroha varārohe varārohāṇi
Accusativevarāroham varārohe varārohāṇi
Instrumentalvarāroheṇa varārohābhyām varārohaiḥ
Dativevarārohāya varārohābhyām varārohebhyaḥ
Ablativevarārohāt varārohābhyām varārohebhyaḥ
Genitivevarārohasya varārohayoḥ varārohāṇām
Locativevarārohe varārohayoḥ varāroheṣu

Compound varāroha -

Adverb -varāroham -varārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria