Declension table of ?varāla

Deva

MasculineSingularDualPlural
Nominativevarālaḥ varālau varālāḥ
Vocativevarāla varālau varālāḥ
Accusativevarālam varālau varālān
Instrumentalvarālena varālābhyām varālaiḥ
Dativevarālāya varālābhyām varālebhyaḥ
Ablativevarālāt varālābhyām varālebhyaḥ
Genitivevarālasya varālayoḥ varālānām
Locativevarāle varālayoḥ varāleṣu

Compound varāla -

Adverb -varālam -varālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria