Declension table of ?varākāṅkṣin

Deva

NeuterSingularDualPlural
Nominativevarākāṅkṣi varākāṅkṣiṇī varākāṅkṣīṇi
Vocativevarākāṅkṣin varākāṅkṣi varākāṅkṣiṇī varākāṅkṣīṇi
Accusativevarākāṅkṣi varākāṅkṣiṇī varākāṅkṣīṇi
Instrumentalvarākāṅkṣiṇā varākāṅkṣibhyām varākāṅkṣibhiḥ
Dativevarākāṅkṣiṇe varākāṅkṣibhyām varākāṅkṣibhyaḥ
Ablativevarākāṅkṣiṇaḥ varākāṅkṣibhyām varākāṅkṣibhyaḥ
Genitivevarākāṅkṣiṇaḥ varākāṅkṣiṇoḥ varākāṅkṣiṇām
Locativevarākāṅkṣiṇi varākāṅkṣiṇoḥ varākāṅkṣiṣu

Compound varākāṅkṣi -

Adverb -varākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria