Declension table of ?varākāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativevarākāṅkṣiṇī varākāṅkṣiṇyau varākāṅkṣiṇyaḥ
Vocativevarākāṅkṣiṇi varākāṅkṣiṇyau varākāṅkṣiṇyaḥ
Accusativevarākāṅkṣiṇīm varākāṅkṣiṇyau varākāṅkṣiṇīḥ
Instrumentalvarākāṅkṣiṇyā varākāṅkṣiṇībhyām varākāṅkṣiṇībhiḥ
Dativevarākāṅkṣiṇyai varākāṅkṣiṇībhyām varākāṅkṣiṇībhyaḥ
Ablativevarākāṅkṣiṇyāḥ varākāṅkṣiṇībhyām varākāṅkṣiṇībhyaḥ
Genitivevarākāṅkṣiṇyāḥ varākāṅkṣiṇyoḥ varākāṅkṣiṇīnām
Locativevarākāṅkṣiṇyām varākāṅkṣiṇyoḥ varākāṅkṣiṇīṣu

Compound varākāṅkṣiṇi - varākāṅkṣiṇī -

Adverb -varākāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria