Declension table of varāka

Deva

NeuterSingularDualPlural
Nominativevarākam varāke varākāṇi
Vocativevarāka varāke varākāṇi
Accusativevarākam varāke varākāṇi
Instrumentalvarākeṇa varākābhyām varākaiḥ
Dativevarākāya varākābhyām varākebhyaḥ
Ablativevarākāt varākābhyām varākebhyaḥ
Genitivevarākasya varākayoḥ varākāṇām
Locativevarāke varākayoḥ varākeṣu

Compound varāka -

Adverb -varākam -varākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria