Declension table of varāhopaniṣad

Deva

FeminineSingularDualPlural
Nominativevarāhopaniṣat varāhopaniṣadau varāhopaniṣadaḥ
Vocativevarāhopaniṣat varāhopaniṣadau varāhopaniṣadaḥ
Accusativevarāhopaniṣadam varāhopaniṣadau varāhopaniṣadaḥ
Instrumentalvarāhopaniṣadā varāhopaniṣadbhyām varāhopaniṣadbhiḥ
Dativevarāhopaniṣade varāhopaniṣadbhyām varāhopaniṣadbhyaḥ
Ablativevarāhopaniṣadaḥ varāhopaniṣadbhyām varāhopaniṣadbhyaḥ
Genitivevarāhopaniṣadaḥ varāhopaniṣadoḥ varāhopaniṣadām
Locativevarāhopaniṣadi varāhopaniṣadoḥ varāhopaniṣatsu

Compound varāhopaniṣat -

Adverb -varāhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria