Declension table of ?varāhaśaila

Deva

MasculineSingularDualPlural
Nominativevarāhaśailaḥ varāhaśailau varāhaśailāḥ
Vocativevarāhaśaila varāhaśailau varāhaśailāḥ
Accusativevarāhaśailam varāhaśailau varāhaśailān
Instrumentalvarāhaśailena varāhaśailābhyām varāhaśailaiḥ varāhaśailebhiḥ
Dativevarāhaśailāya varāhaśailābhyām varāhaśailebhyaḥ
Ablativevarāhaśailāt varāhaśailābhyām varāhaśailebhyaḥ
Genitivevarāhaśailasya varāhaśailayoḥ varāhaśailānām
Locativevarāhaśaile varāhaśailayoḥ varāhaśaileṣu

Compound varāhaśaila -

Adverb -varāhaśailam -varāhaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria