Declension table of ?varāhaśṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varāhaśṛṅgaḥ | varāhaśṛṅgau | varāhaśṛṅgāḥ |
Vocative | varāhaśṛṅga | varāhaśṛṅgau | varāhaśṛṅgāḥ |
Accusative | varāhaśṛṅgam | varāhaśṛṅgau | varāhaśṛṅgān |
Instrumental | varāhaśṛṅgeṇa | varāhaśṛṅgābhyām | varāhaśṛṅgaiḥ |
Dative | varāhaśṛṅgāya | varāhaśṛṅgābhyām | varāhaśṛṅgebhyaḥ |
Ablative | varāhaśṛṅgāt | varāhaśṛṅgābhyām | varāhaśṛṅgebhyaḥ |
Genitive | varāhaśṛṅgasya | varāhaśṛṅgayoḥ | varāhaśṛṅgāṇām |
Locative | varāhaśṛṅge | varāhaśṛṅgayoḥ | varāhaśṛṅgeṣu |