Declension table of ?varāhaśṛṅga

Deva

MasculineSingularDualPlural
Nominativevarāhaśṛṅgaḥ varāhaśṛṅgau varāhaśṛṅgāḥ
Vocativevarāhaśṛṅga varāhaśṛṅgau varāhaśṛṅgāḥ
Accusativevarāhaśṛṅgam varāhaśṛṅgau varāhaśṛṅgān
Instrumentalvarāhaśṛṅgeṇa varāhaśṛṅgābhyām varāhaśṛṅgaiḥ varāhaśṛṅgebhiḥ
Dativevarāhaśṛṅgāya varāhaśṛṅgābhyām varāhaśṛṅgebhyaḥ
Ablativevarāhaśṛṅgāt varāhaśṛṅgābhyām varāhaśṛṅgebhyaḥ
Genitivevarāhaśṛṅgasya varāhaśṛṅgayoḥ varāhaśṛṅgāṇām
Locativevarāhaśṛṅge varāhaśṛṅgayoḥ varāhaśṛṅgeṣu

Compound varāhaśṛṅga -

Adverb -varāhaśṛṅgam -varāhaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria