Declension table of ?varāhayūtha

Deva

MasculineSingularDualPlural
Nominativevarāhayūthaḥ varāhayūthau varāhayūthāḥ
Vocativevarāhayūtha varāhayūthau varāhayūthāḥ
Accusativevarāhayūtham varāhayūthau varāhayūthān
Instrumentalvarāhayūthena varāhayūthābhyām varāhayūthaiḥ varāhayūthebhiḥ
Dativevarāhayūthāya varāhayūthābhyām varāhayūthebhyaḥ
Ablativevarāhayūthāt varāhayūthābhyām varāhayūthebhyaḥ
Genitivevarāhayūthasya varāhayūthayoḥ varāhayūthānām
Locativevarāhayūthe varāhayūthayoḥ varāhayūtheṣu

Compound varāhayūtha -

Adverb -varāhayūtham -varāhayūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria