Declension table of ?varāhayu_ā

Deva

FeminineSingularDualPlural
Nominativevarāhayu_ā varāhayu_e varāhayu_āḥ
Vocativevarāhayu_e varāhayu_e varāhayu_āḥ
Accusativevarāhayu_ām varāhayu_e varāhayu_āḥ
Instrumentalvarāhayu_ayā varāhayu_ābhyām varāhayu_ābhiḥ
Dativevarāhayu_āyai varāhayu_ābhyām varāhayu_ābhyaḥ
Ablativevarāhayu_āyāḥ varāhayu_ābhyām varāhayu_ābhyaḥ
Genitivevarāhayu_āyāḥ varāhayu_ayoḥ varāhayu_ānām
Locativevarāhayu_āyām varāhayu_ayoḥ varāhayu_āsu

Adverb -varāhayu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria