Declension table of ?varāhayu

Deva

MasculineSingularDualPlural
Nominativevarāhayuḥ varāhayū varāhayavaḥ
Vocativevarāhayo varāhayū varāhayavaḥ
Accusativevarāhayum varāhayū varāhayūn
Instrumentalvarāhayuṇā varāhayubhyām varāhayubhiḥ
Dativevarāhayave varāhayubhyām varāhayubhyaḥ
Ablativevarāhayoḥ varāhayubhyām varāhayubhyaḥ
Genitivevarāhayoḥ varāhayvoḥ varāhayūṇām
Locativevarāhayau varāhayvoḥ varāhayuṣu

Compound varāhayu -

Adverb -varāhayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria