Declension table of ?varāhavasā

Deva

FeminineSingularDualPlural
Nominativevarāhavasā varāhavase varāhavasāḥ
Vocativevarāhavase varāhavase varāhavasāḥ
Accusativevarāhavasām varāhavase varāhavasāḥ
Instrumentalvarāhavasayā varāhavasābhyām varāhavasābhiḥ
Dativevarāhavasāyai varāhavasābhyām varāhavasābhyaḥ
Ablativevarāhavasāyāḥ varāhavasābhyām varāhavasābhyaḥ
Genitivevarāhavasāyāḥ varāhavasayoḥ varāhavasānām
Locativevarāhavasāyām varāhavasayoḥ varāhavasāsu

Adverb -varāhavasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria