Declension table of ?varāhavapuṣa

Deva

NeuterSingularDualPlural
Nominativevarāhavapuṣam varāhavapuṣe varāhavapuṣāṇi
Vocativevarāhavapuṣa varāhavapuṣe varāhavapuṣāṇi
Accusativevarāhavapuṣam varāhavapuṣe varāhavapuṣāṇi
Instrumentalvarāhavapuṣeṇa varāhavapuṣābhyām varāhavapuṣaiḥ
Dativevarāhavapuṣāya varāhavapuṣābhyām varāhavapuṣebhyaḥ
Ablativevarāhavapuṣāt varāhavapuṣābhyām varāhavapuṣebhyaḥ
Genitivevarāhavapuṣasya varāhavapuṣayoḥ varāhavapuṣāṇām
Locativevarāhavapuṣe varāhavapuṣayoḥ varāhavapuṣeṣu

Compound varāhavapuṣa -

Adverb -varāhavapuṣam -varāhavapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria