Declension table of ?varāhavadhrī

Deva

FeminineSingularDualPlural
Nominativevarāhavadhrī varāhavadhryau varāhavadhryaḥ
Vocativevarāhavadhri varāhavadhryau varāhavadhryaḥ
Accusativevarāhavadhrīm varāhavadhryau varāhavadhrīḥ
Instrumentalvarāhavadhryā varāhavadhrībhyām varāhavadhrībhiḥ
Dativevarāhavadhryai varāhavadhrībhyām varāhavadhrībhyaḥ
Ablativevarāhavadhryāḥ varāhavadhrībhyām varāhavadhrībhyaḥ
Genitivevarāhavadhryāḥ varāhavadhryoḥ varāhavadhrīṇām
Locativevarāhavadhryām varāhavadhryoḥ varāhavadhrīṣu

Compound varāhavadhri - varāhavadhrī -

Adverb -varāhavadhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria