Declension table of ?varāhasvāmin

Deva

MasculineSingularDualPlural
Nominativevarāhasvāmī varāhasvāminau varāhasvāminaḥ
Vocativevarāhasvāmin varāhasvāminau varāhasvāminaḥ
Accusativevarāhasvāminam varāhasvāminau varāhasvāminaḥ
Instrumentalvarāhasvāminā varāhasvāmibhyām varāhasvāmibhiḥ
Dativevarāhasvāmine varāhasvāmibhyām varāhasvāmibhyaḥ
Ablativevarāhasvāminaḥ varāhasvāmibhyām varāhasvāmibhyaḥ
Genitivevarāhasvāminaḥ varāhasvāminoḥ varāhasvāminām
Locativevarāhasvāmini varāhasvāminoḥ varāhasvāmiṣu

Compound varāhasvāmi -

Adverb -varāhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria