Declension table of ?varāhastuti

Deva

FeminineSingularDualPlural
Nominativevarāhastutiḥ varāhastutī varāhastutayaḥ
Vocativevarāhastute varāhastutī varāhastutayaḥ
Accusativevarāhastutim varāhastutī varāhastutīḥ
Instrumentalvarāhastutyā varāhastutibhyām varāhastutibhiḥ
Dativevarāhastutyai varāhastutaye varāhastutibhyām varāhastutibhyaḥ
Ablativevarāhastutyāḥ varāhastuteḥ varāhastutibhyām varāhastutibhyaḥ
Genitivevarāhastutyāḥ varāhastuteḥ varāhastutyoḥ varāhastutīnām
Locativevarāhastutyām varāhastutau varāhastutyoḥ varāhastutiṣu

Compound varāhastuti -

Adverb -varāhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria