Declension table of ?varāhasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevarāhasaṃhitā varāhasaṃhite varāhasaṃhitāḥ
Vocativevarāhasaṃhite varāhasaṃhite varāhasaṃhitāḥ
Accusativevarāhasaṃhitām varāhasaṃhite varāhasaṃhitāḥ
Instrumentalvarāhasaṃhitayā varāhasaṃhitābhyām varāhasaṃhitābhiḥ
Dativevarāhasaṃhitāyai varāhasaṃhitābhyām varāhasaṃhitābhyaḥ
Ablativevarāhasaṃhitāyāḥ varāhasaṃhitābhyām varāhasaṃhitābhyaḥ
Genitivevarāhasaṃhitāyāḥ varāhasaṃhitayoḥ varāhasaṃhitānām
Locativevarāhasaṃhitāyām varāhasaṃhitayoḥ varāhasaṃhitāsu

Adverb -varāhasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria