Declension table of varāhapurāṇa

Deva

NeuterSingularDualPlural
Nominativevarāhapurāṇam varāhapurāṇe varāhapurāṇāni
Vocativevarāhapurāṇa varāhapurāṇe varāhapurāṇāni
Accusativevarāhapurāṇam varāhapurāṇe varāhapurāṇāni
Instrumentalvarāhapurāṇena varāhapurāṇābhyām varāhapurāṇaiḥ
Dativevarāhapurāṇāya varāhapurāṇābhyām varāhapurāṇebhyaḥ
Ablativevarāhapurāṇāt varāhapurāṇābhyām varāhapurāṇebhyaḥ
Genitivevarāhapurāṇasya varāhapurāṇayoḥ varāhapurāṇānām
Locativevarāhapurāṇe varāhapurāṇayoḥ varāhapurāṇeṣu

Compound varāhapurāṇa -

Adverb -varāhapurāṇam -varāhapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria