Declension table of ?varāhanāmāṣṭottaraśata

Deva

NeuterSingularDualPlural
Nominativevarāhanāmāṣṭottaraśatam varāhanāmāṣṭottaraśate varāhanāmāṣṭottaraśatāni
Vocativevarāhanāmāṣṭottaraśata varāhanāmāṣṭottaraśate varāhanāmāṣṭottaraśatāni
Accusativevarāhanāmāṣṭottaraśatam varāhanāmāṣṭottaraśate varāhanāmāṣṭottaraśatāni
Instrumentalvarāhanāmāṣṭottaraśatena varāhanāmāṣṭottaraśatābhyām varāhanāmāṣṭottaraśataiḥ
Dativevarāhanāmāṣṭottaraśatāya varāhanāmāṣṭottaraśatābhyām varāhanāmāṣṭottaraśatebhyaḥ
Ablativevarāhanāmāṣṭottaraśatāt varāhanāmāṣṭottaraśatābhyām varāhanāmāṣṭottaraśatebhyaḥ
Genitivevarāhanāmāṣṭottaraśatasya varāhanāmāṣṭottaraśatayoḥ varāhanāmāṣṭottaraśatānām
Locativevarāhanāmāṣṭottaraśate varāhanāmāṣṭottaraśatayoḥ varāhanāmāṣṭottaraśateṣu

Compound varāhanāmāṣṭottaraśata -

Adverb -varāhanāmāṣṭottaraśatam -varāhanāmāṣṭottaraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria