Declension table of ?varāhamūla

Deva

NeuterSingularDualPlural
Nominativevarāhamūlam varāhamūle varāhamūlāni
Vocativevarāhamūla varāhamūle varāhamūlāni
Accusativevarāhamūlam varāhamūle varāhamūlāni
Instrumentalvarāhamūlena varāhamūlābhyām varāhamūlaiḥ
Dativevarāhamūlāya varāhamūlābhyām varāhamūlebhyaḥ
Ablativevarāhamūlāt varāhamūlābhyām varāhamūlebhyaḥ
Genitivevarāhamūlasya varāhamūlayoḥ varāhamūlānām
Locativevarāhamūle varāhamūlayoḥ varāhamūleṣu

Compound varāhamūla -

Adverb -varāhamūlam -varāhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria